अमरकोषसम्पद्

         

पायस (पुं) == सरलद्रवः

तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः 
मनुष्यवर्गः 2.6.128.2.5

पर्यायपदानि
 तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः॥
 श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ।

 पायस (पुं)
 श्रीवास (पुं)
 वृकधूप (पुं)
 श्रीवेष्ट (पुं)
 सरलद्रव (पुं)
अर्थान्तरम्
 पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम्।

 पायस (पुं-नपुं) - क्षीरान्नम् 2.7.24.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue