अमरकोषसम्पद्

         

कुणि (पुं) == रोगादिना वक्रकरः

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः 
मनुष्यवर्गः 2.6.48.1.6

पर्यायपदानि
 स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः।

 कुकर (पुं)
 कुणि (पुं)
अर्थान्तरम्
 कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी।

 कुणि (पुं) - नन्दिवृक्षः 2.4.128.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue