अमरकोषसम्पद्

         

गोत्र (नपुं) == वंशः

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ 
ब्रह्मवर्गः 2.7.1.1.2

पर्यायपदानि
 सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ।
 वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 सन्तति (स्त्री)
 गोत्र (नपुं)
 जनन (नपुं)
 कुल (नपुं)
 अभिजन (पुं)
 अन्वय (पुं)
 वंश (पुं)
 अन्ववाय (पुं)
 सन्तान (पुं)
अर्थान्तरम्
 अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।

 गोत्र (पुं) - पर्वतः 2.3.1.2
 गोत्र (पुं) - नाम 3.3.181.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue