अमरकोषसम्पद्

         

जनन (नपुं) == वंशः

सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ 
ब्रह्मवर्गः 2.7.1.1.3

पर्यायपदानि
 सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ।
 वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः॥

 सन्तति (स्त्री)
 गोत्र (नपुं)
 जनन (नपुं)
 कुल (नपुं)
 अभिजन (पुं)
 अन्वय (पुं)
 वंश (पुं)
 अन्ववाय (पुं)
 सन्तान (पुं)
अर्थान्तरम्
 जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः।

 जनन (नपुं) - जननम् 1.4.30.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue