अमरकोषसम्पद्

         

प्रमीत (वि) == यज्ञहतपशुः

वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते 
ब्रह्मवर्गः 2.7.26.2.1

पर्यायपदानि
 वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते॥

 प्रमीत (वि)
 उपसम्पन्न (वि)
 प्रोक्षित (वि)
अर्थान्तरम्
 मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्॥

 प्रमीत (वि) - मृतः 2.8.117.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue