अमरकोषसम्पद्

         

प्रस्थ (पुं) == परिमाणः

कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् 
वैश्यवर्गः 2.9.89.1.2

पर्यायपदानि
 अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः॥
 कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्।

 आढक (पुं-नपुं)
 द्रोण (पुं)
 खारी (स्त्री)
 वाह (पुं)
 निकुञ्चक (पुं)
 कुडव (पुं)
 प्रस्थ (पुं)
अर्थान्तरम्
 कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्।
 आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानुमानयोः।

 प्रस्थ (पुं-नपुं) - पर्वतसमभूभागः 2.3.5.1
 प्रस्थ (पुं-नपुं) - मानः 3.3.88.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue