अमरकोषसम्पद्

         

व्यञ्जन (नपुं) == चिह्नम्

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि 
नानार्थवर्गः 3.3.116.1.1

पर्यायपदानि
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 लिङ्ग (नपुं)
 निमित्त (नपुं)
 पद (नपुं)
 व्यञ्जन (नपुं)
 प्रज्ञान (नपुं)
अर्थान्तरम्
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।

 व्यञ्जन (नपुं) - दाढिका 3.3.116.1
 व्यञ्जन (नपुं) - दध्यादिव्यञ्जनम् 3.3.116.1
 व्यञ्जन (नपुं) - अवयवविशेषः 3.3.116.1
व्यञ्जन (नपुं) == दाढिका

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि 
नानार्थवर्गः 3.3.116.1.1

पर्यायपदानि
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 लिङ्ग (नपुं)
 निमित्त (नपुं)
 पद (नपुं)
 व्यञ्जन (नपुं)
 प्रज्ञान (नपुं)
अर्थान्तरम्
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।

 व्यञ्जन (नपुं) - दाढिका 3.3.116.1
 व्यञ्जन (नपुं) - दध्यादिव्यञ्जनम् 3.3.116.1
 व्यञ्जन (नपुं) - अवयवविशेषः 3.3.116.1
व्यञ्जन (नपुं) == दध्यादिव्यञ्जनम्

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि 
नानार्थवर्गः 3.3.116.1.1

पर्यायपदानि
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 लिङ्ग (नपुं)
 निमित्त (नपुं)
 पद (नपुं)
 व्यञ्जन (नपुं)
 प्रज्ञान (नपुं)
अर्थान्तरम्
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।

 व्यञ्जन (नपुं) - दाढिका 3.3.116.1
 व्यञ्जन (नपुं) - दध्यादिव्यञ्जनम् 3.3.116.1
 व्यञ्जन (नपुं) - अवयवविशेषः 3.3.116.1
व्यञ्जन (नपुं) == अवयवविशेषः

व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि 
नानार्थवर्गः 3.3.116.1.1

पर्यायपदानि
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।
 प्रधानं परमात्मा धीः प्रज्ञानं बुद्धिचिह्नयोः॥
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 कलधौतं रूप्यहेम्नोर्निमित्तं हेतुलक्ष्मणोः॥
 पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु॥

 लिङ्ग (नपुं)
 निमित्त (नपुं)
 पद (नपुं)
 व्यञ्जन (नपुं)
 प्रज्ञान (नपुं)
अर्थान्तरम्
 व्यञ्जनं लाञ्छनं श्मश्रु निष्ठानावयवेष्वपि।

 व्यञ्जन (नपुं) - दाढिका 3.3.116.1
 व्यञ्जन (नपुं) - दध्यादिव्यञ्जनम् 3.3.116.1
 व्यञ्जन (नपुं) - अवयवविशेषः 3.3.116.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue