अमरकोषसम्पद्

         

पर्याय (पुं) == अवसरः

तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे 
नानार्थवर्गः 3.3.147.2.2

पर्यायपदानि
 तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥
 निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ।
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 काण्ड (पुं-नपुं)
 पर्याय (पुं)
 वार (पुं)
 अन्तर (नपुं)
अर्थान्तरम्
 पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः।

 पर्याय (पुं) - क्रमः 2.7.37.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue