अमरकोषसम्पद्

         

कटक (पुं-नपुं) == चक्रम्

भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् 
नानार्थवर्गः 3.3.17.3.1

पर्यायपदानि
 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
 भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 कटक (पुं-नपुं)
 अधिष्ठान (नपुं)
 अक्ष (पुं)
अर्थान्तरम्
 कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्।
 आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्।
 भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्।

 कटक (पुं-नपुं) - मेखलाख्यपर्वतमध्यभागः 2.3.5.1
 कटक (पुं-नपुं) - करवलयः 2.6.107.1
 कटक (पुं-नपुं) - मेखलाख्यपर्वतमध्यभागः 3.3.17.3
कटक (पुं-नपुं) == मेखलाख्यपर्वतमध्यभागः

भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् 
नानार्थवर्गः 3.3.17.3.1

पर्यायपदानि
 अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि।
 भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्।
 द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाक्षमिन्द्रिये॥

 कटक (पुं-नपुं)
 अधिष्ठान (नपुं)
 अक्ष (पुं)
अर्थान्तरम्
 कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्।
 आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्।
 भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्।

 कटक (पुं-नपुं) - मेखलाख्यपर्वतमध्यभागः 2.3.5.1
 कटक (पुं-नपुं) - करवलयः 2.6.107.1
 कटक (पुं-नपुं) - मेखलाख्यपर्वतमध्यभागः 3.3.17.3
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue