अमरकोषसम्पद्

         

छन्दस् (नपुं) == पद्यम्

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च 
नानार्थवर्गः 3.3.233.1.1

पर्यायपदानि
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

 श्लोक (पुं)
 वृत्त (नपुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।

 छन्दस् (नपुं) - स्पृहा 3.3.233.1
छन्दस् (नपुं) == स्पृहा

छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च 
नानार्थवर्गः 3.3.233.1.1

पर्यायपदानि
 पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले॥

 श्लोक (पुं)
 वृत्त (नपुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।

 छन्दस् (नपुं) - स्पृहा 3.3.233.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue