अमरकोषसम्पद्

         

परिग्रह (पुं) == पत्नी

पत्नीपरिजनादानमूलशापाः परिग्रहाः 
नानार्थवर्गः 3.3.238.2.1

पर्यायपदानि
 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः।

 वधू (स्त्री)
 तल्प (पुं-नपुं)
 कलत्र (नपुं)
 क्षेत्र (नपुं)
 परिग्रह (पुं)
 गृह (पुं-बहु)
अर्थान्तरम्
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

 परिग्रह (पुं) - परिजनः 3.3.238.2
 परिग्रह (पुं) - आदानम् 3.3.238.2
 परिग्रह (पुं) - मूलधनम् 3.3.238.2
 परिग्रह (पुं) - शापवचनम् 3.3.238.2
परिग्रह (पुं) == परिजनः

पत्नीपरिजनादानमूलशापाः परिग्रहाः 
नानार्थवर्गः 3.3.238.2.1

पर्यायपदानि
 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः।

 वधू (स्त्री)
 तल्प (पुं-नपुं)
 कलत्र (नपुं)
 क्षेत्र (नपुं)
 परिग्रह (पुं)
 गृह (पुं-बहु)
अर्थान्तरम्
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

 परिग्रह (पुं) - परिजनः 3.3.238.2
 परिग्रह (पुं) - आदानम् 3.3.238.2
 परिग्रह (पुं) - मूलधनम् 3.3.238.2
 परिग्रह (पुं) - शापवचनम् 3.3.238.2
परिग्रह (पुं) == आदानम्

पत्नीपरिजनादानमूलशापाः परिग्रहाः 
नानार्थवर्गः 3.3.238.2.1

पर्यायपदानि
 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः।

 वधू (स्त्री)
 तल्प (पुं-नपुं)
 कलत्र (नपुं)
 क्षेत्र (नपुं)
 परिग्रह (पुं)
 गृह (पुं-बहु)
अर्थान्तरम्
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

 परिग्रह (पुं) - परिजनः 3.3.238.2
 परिग्रह (पुं) - आदानम् 3.3.238.2
 परिग्रह (पुं) - मूलधनम् 3.3.238.2
 परिग्रह (पुं) - शापवचनम् 3.3.238.2
परिग्रह (पुं) == मूलधनम्

पत्नीपरिजनादानमूलशापाः परिग्रहाः 
नानार्थवर्गः 3.3.238.2.1

पर्यायपदानि
 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः।

 वधू (स्त्री)
 तल्प (पुं-नपुं)
 कलत्र (नपुं)
 क्षेत्र (नपुं)
 परिग्रह (पुं)
 गृह (पुं-बहु)
अर्थान्तरम्
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

 परिग्रह (पुं) - परिजनः 3.3.238.2
 परिग्रह (पुं) - आदानम् 3.3.238.2
 परिग्रह (पुं) - मूलधनम् 3.3.238.2
 परिग्रह (पुं) - शापवचनम् 3.3.238.2
परिग्रह (पुं) == शापवचनम्

पत्नीपरिजनादानमूलशापाः परिग्रहाः 
नानार्थवर्गः 3.3.238.2.1

पर्यायपदानि
 वधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही।
 तल्पं शय्याट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्।
 आलेख्याश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः।
 स्याज्जटांशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः॥
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥
 दारेषु च गृहाः श्रोण्यामप्यारोहो वरस्त्रियाः।

 वधू (स्त्री)
 तल्प (पुं-नपुं)
 कलत्र (नपुं)
 क्षेत्र (नपुं)
 परिग्रह (पुं)
 गृह (पुं-बहु)
अर्थान्तरम्
 पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

 परिग्रह (पुं) - परिजनः 3.3.238.2
 परिग्रह (पुं) - आदानम् 3.3.238.2
 परिग्रह (पुं) - मूलधनम् 3.3.238.2
 परिग्रह (पुं) - शापवचनम् 3.3.238.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue