अमरकोषसम्पद्

         


Search amarakosha: एक. Page 1

1 एक (वि)

साधारणं तु सामान्यमेकाकी त्वेक एककः
विशेष्यनिघ्नवर्गः 3.1.82.1.4
अर्थः - असहायः


2 एक (वि)

भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि
विशेष्यनिघ्नवर्गः 3.1.82.2.3
अर्थः - भिन्नार्थकाः


3 एक (वि)

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः
नानार्थवर्गः 3.3.16.2.2
अर्थः - अन्यः


4 एक (वि)

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः
नानार्थवर्गः 3.3.16.2.2
अर्थः - केवलः


5 एक (वि)

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः
नानार्थवर्गः 3.3.16.2.2
अर्थः - मुख्यः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue