अमरकोषसम्पद्

         


Search amarakosha: गौर. Page 1

1 गौर (पुं)

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः
धीवर्गः 1.5.13.1.3
अर्थः - शुक्लवर्णः


2 गौर (पुं)

पीतो गौरो हरिद्राभः पलाशो हरितो हरित्
धीवर्गः 1.5.14.2.2
अर्थः - पीतवर्णः


3 गौर (वि)

गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः
नानार्थवर्गः 3.3.189.2.1
अर्थः - ईषद्रक्तवर्णः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue