अमरकोषसम्पद्

         


Search amarakosha: छत्रा. Page 1

1 छत्रा (स्त्री)

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः
वनौषधिवर्गः 2.4.105.1.3
अर्थः - मधुरिका


2 छत्रा (स्त्री)

छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे
वनौषधिवर्गः 2.4.167.1.1
अर्थः - जलजतृणविशेषः


3 छत्रा (स्त्री)

आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्
वैश्यवर्गः 2.9.37.2.3
अर्थः - धान्यकम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue