अमरकोषसम्पद्

         

छत्रा (स्त्री) == धान्यकम्

आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम् 
वैश्यवर्गः 2.9.37.2.3

पर्यायपदानि
 आर्द्रकं शृङ्गबेरं स्यादथच्छत्रा वितुन्नकम्॥
 कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्।

 छत्रा (स्त्री)
 वितुन्नक (नपुं)
 कुस्तुम्बरु (नपुं)
 धान्याक (नपुं)
अर्थान्तरम्
 शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः।
 छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे।

 छत्रा (स्त्री) - मधुरिका 2.4.105.1
 छत्रा (स्त्री) - जलजतृणविशेषः 2.4.167.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue