अमरकोषसम्पद्

         


Search amarakosha: पात्र. Page 1

1 पात्र (नपुं)

पारावारे परार्वाची तीरे पात्रं तदन्तरम्
वारिवर्गः 1.10.8.1.5
अर्थः - तडमध्यवर्तिप्रवाहः


2 पात्र (नपुं)

हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम्
ब्रह्मवर्गः 2.7.24.2.3
अर्थः - स्रुवादियज्ञपात्राणि


3 पात्र (नपुं)

सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्
वैश्यवर्गः 2.9.33.2.3
अर्थः - पात्रम्


4 पात्र (नपुं)

योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः
नानार्थवर्गः 3.3.179.2.1
अर्थः - योग्यः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue