अमरकोषसम्पद्

         


Search amarakosha: पुण्डरीक. Page 1

1 पुण्डरीक (पुं)

ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
दिग्वर्गः 1.3.3.4.2
अर्थः - आग्नेयदिग्गजः
elephant of the SE


2 पुण्डरीक (नपुं)

पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे
वारिवर्गः 1.10.41.2.1
अर्थः - शुभ्रकमलम्


3 पुण्डरीक (पुं)

पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः
सिंहादिवर्गः 2.5.1.3.1
अर्थः - सिंहः


4 पुण्डरीक (पुं)

व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः
नानार्थवर्गः 3.3.11.2.1
अर्थः - व्याघ्रः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue