अमरकोषसम्पद्

         

दिग्वर्गः 1.3.3

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्
रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः
बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः

कुबेर (पुं) = उत्तरदिशायाः स्वामी. 1.3.3.1.1

English: regent of the W

ईश (पुं) = ईशानदिशायाः स्वामी. 1.3.3.1.2

English: regent of the NE

पूर्व (पुं) = पूर्वदिक्. 1.3.3.1.3

English: east

रवि (पुं) = पूर्वदिशायाः ग्रहः. 1.3.3.2.1

English: planet of the E

शुक्र (पुं) = आग्नेयदिशायाः ग्रहः. 1.3.3.2.2

English: planet of the SE

महीसूनु (पुं) = दक्षिणदिशायाः ग्रहः. 1.3.3.2.3

English: planet of the S

स्वर्भानु (पुं) = नैऋतदिशायाः ग्रहः. 1.3.3.2.4

English: planet of the SW

भानुज (पुं) = पश्चिमदिशायाः ग्रहः. 1.3.3.2.5

English: planet of the W

विधु (पुं) = वायव्यदिशायाः ग्रहः. 1.3.3.2.6

English: planet of the NW

बुध (पुं) = उत्तरदिशायाः ग्रहः. 1.3.3.3.1

English: planet of the W

बृहस्पति (पुं) = ईशानदिशायाः ग्रहः. 1.3.3.3.2

English: planet of the NE

ऐरावत (पुं) = पूर्वदिग्गजः. 1.3.3.4.1

English: elephant of the E

पुण्डरीक (पुं) = आग्नेयदिग्गजः. 1.3.3.4.2

English: elephant of the SE

वामन (पुं) = दक्षिणदिग्गजः. 1.3.3.4.3

English: elephant of the S

कुमुद (पुं) = नैरृतदिग्गजः. 1.3.3.4.4

English: elephant of the SW

अञ्जन (पुं) = पश्चिमदिग्गजः. 1.3.3.4.5

English: elephant of the W

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue