अमरकोषसम्पद्

         


Search amarakosha: वर्ण. Page 1

1 वर्ण (पुं)

वंशोऽन्ववायः सन्तानो वर्णाः स्युर्ब्राह्मणादयः
ब्रह्मवर्गः 2.7.1.2.4
अर्थः - ब्राह्मणादिवर्णचतुष्टयवाचकः


2 वर्ण (पुं)

प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः
क्षत्रियवर्गः 2.8.42.2.3
अर्थः - गजपृष्टवर्ती चित्रकम्बलः


3 वर्ण (पुं)

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे
नानार्थवर्गः 3.3.48.1.1
अर्थः - शुक्लादयः


4 वर्ण (पुं)

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे
नानार्थवर्गः 3.3.48.1.1
अर्थः - स्तुतिः


5 वर्ण (पुं)

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे
नानार्थवर्गः 3.3.48.1.1
अर्थः - ब्राह्मणादिवर्णचतुष्टयवाचकः


6 वर्ण (पुं-नपुं)

वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे
नानार्थवर्गः 3.3.48.1.1
अर्थः - अक्षरम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue