अमरकोषसम्पद्

         


Search amarakosha: शीतल. Page 1

1 शीतल (वि)

तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः
दिग्वर्गः 1.3.19.2.2
अर्थः - शीतलद्रव्यम्
cold substance


2 शीतल (पुं)

स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि
वनौषधिवर्गः 2.4.149.2.2
अर्थः - शणपर्णी




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue