अमरकोषसम्पद्

         

दिग्वर्गः 1.3.19

शीतं गुणे तद्वदर्थाः सुषीमः शिशिरो जडः
तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः

शीत (नपुं) = शैत्यम्. 1.3.19.1.1

English: cold

सुषीम (वि) = शीतलद्रव्यम्. 1.3.19.1.2

English: cold substance

+सुषिम (वि) = शीतलद्रव्यम्. 1.3.19.1.2.2

English: cold substance

+सुशीम (वि) = शीतलद्रव्यम्. 1.3.19.1.2.3

English: cold substance

शिशिर (वि) = शीतलद्रव्यम्. 1.3.19.1.3

English: cold substance

जड (वि) = शीतलद्रव्यम्. 1.3.19.1.4

English: cold substance

तुषार (वि) = शीतलद्रव्यम्. 1.3.19.2.1

English: cold substance

शीतल (वि) = शीतलद्रव्यम्. 1.3.19.2.2

English: cold substance

शीत (वि) = शीतलद्रव्यम्. 1.3.19.2.3

English: cold substance

हिम (वि) = शीतलद्रव्यम्. 1.3.19.2.4

English: cold substance

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue