अमरकोषसम्पद्

         

ध्रुव (पुं) == शाखापत्ररहिततरुः

स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः 
वनौषधिवर्गः 2.4.8.2.2

पर्यायपदानि
 स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

 स्थाणु (पुं-नपुं)
 ध्रुव (पुं)
 शङ्कु (पुं)
अर्थान्तरम्
 ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसम्भवः।
 शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः॥
 ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु॥

 ध्रुव (पुं) - ध्रुवः 1.3.20.1
 ध्रुव (वि) - नित्यम् 3.1.72.2
 ध्रुव (पुं) - भभेदः 3.3.211.2
 ध्रुव (नपुं) - निश्चितम् 3.3.211.2
 ध्रुव (वि) - शाश्वतम् 3.3.211.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue