अमरकोषसम्पद्

         

प्लव (पुं) == मण्डूकः

भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः 
वारिवर्गः 1.10.24.1.5

पर्यायपदानि
 भेके मण्डूकवर्षाभूशालूरप्लवदर्दुराः।

 भेक (पुं)
 मण्डूक (पुं)
 वर्षाभू (पुं)
 शालूर (पुं)
 प्लव (पुं)
 दर्दुर (पुं)
अर्थान्तरम्
 उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः।
 चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः॥
 प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च।
 तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

 प्लव (पुं) - तृणादिनिर्मिततरणसाधनम् 1.10.11.1
 प्लव (नपुं) - कैवर्तीमुस्तकम् 2.4.132.1
 प्लव (पुं) - पक्षिजातिविशेषः 2.5.34.2
 प्लव (पुं) - चण्डालः 2.10.19.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue