अमरकोषसम्पद्

         

बुध (पुं) == बुधः

रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ 
दिग्वर्गः 1.3.26.1.2

पर्यायपदानि
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।

 रौहिणेय (पुं)
 बुध (पुं)
 सौम्य (पुं)
अर्थान्तरम्
 बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः।
 विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः।

 बुध (पुं) - उत्तरदिशायाः ग्रहः 1.3.3.3
 बुध (पुं) - विद्वान् 2.7.5.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue