अमरकोषसम्पद्

         

वीर्य (नपुं) == रेतस्

शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च 
मनुष्यवर्गः 2.6.62.1.5

पर्यायपदानि
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।

 शुक्र (नपुं)
 तेजस् (नपुं)
 रेतस् (नपुं)
 बीज (नपुं)
 वीर्य (नपुं)
 इन्द्रिय (नपुं)
अर्थान्तरम्
 उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्॥
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।

 वीर्य (वि) - अतिशयिताध्यवसायः 1.7.29.2
 वीर्य (नपुं) - बलम् 3.3.155.1
 वीर्य (नपुं) - प्रभावः 3.3.155.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue