अमरकोषसम्पद्

         

वीर्य (नपुं) == बलम्

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये 
नानार्थवर्गः 3.3.155.1.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्॥
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।

 वीर्य (वि) - अतिशयिताध्यवसायः 1.7.29.2
 वीर्य (नपुं) - रेतस् 2.6.62.1
 वीर्य (नपुं) - प्रभावः 3.3.155.1
वीर्य (नपुं) == प्रभावः

वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये 
नानार्थवर्गः 3.3.155.1.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्॥
 शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च।
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।

 वीर्य (वि) - अतिशयिताध्यवसायः 1.7.29.2
 वीर्य (नपुं) - रेतस् 2.6.62.1
 वीर्य (नपुं) - प्रभावः 3.3.155.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue