अमरकोषसम्पद्

         

प्राण (पुं) == पञ्चवायवः

पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम् 
क्षत्रियवर्गः 2.8.119.2.2

पर्यायपदानि
 पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम्॥

 असु (पुं-बहु)
 प्राण (पुं)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥
 वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

 प्राण (पुं) - शरीरवायुः 1.1.63.3
 प्राण (पुं) - सामर्थ्यम् 2.8.102.2
 प्राण (पुं) - गन्धरसः 2.9.104.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue