अमरकोषसम्पद्

         

प्राण (पुं) == शरीरवायुः

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः 
स्वर्गवर्गः 1.1.63.3.1

पर्यायपदानि
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।

 प्राण (पुं)
 अपान (पुं)
 समान (पुं)
 उदान (पुं)
 व्यान (पुं)
अर्थान्तरम्
 शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥
 पूंसि भूम्न्यसवः प्राणाश्चैवं जीवोऽसुधारणम्॥
 वोलगन्धरसप्राणपिण्डगोपरसाः समाः॥

 प्राण (पुं) - सामर्थ्यम् 2.8.102.2
 प्राण (पुं) - पञ्चवायवः 2.8.119.2
 प्राण (पुं) - गन्धरसः 2.9.104.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue