अमरकोषसम्पद्

         

अभिनीत (वि) == न्यायादनपेतद्रव्यम्

युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् 
क्षत्रियवर्गः 2.8.24.2.5

पर्यायपदानि
 युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्॥
 न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्।

 युक्त (वि)
 औपयिक (वि)
 लभ्य (वि)
 भजमान (वि)
 अभिनीत (वि)
 न्याय्य (वि)
अर्थान्तरम्
 युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्।

 अभिनीत (वि) - अतिसंस्कृतम् 3.3.81.1
 अभिनीत (वि) - मर्षिः 3.3.81.1
 अभिनीत (वि) - युक्तम् 3.3.81.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue