अमरकोषसम्पद्

         

अद्रि (पुं) == वृक्षः

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ 
नानार्थवर्गः 3.3.164.1.1

पर्यायपदानि
 तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
 विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्।
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः।

 नग (पुं)
 अग (पुं)
 शिखरिन् (पुं)
 अद्रि (पुं)
 विष्टर (पुं)
 धव (पुं)
अर्थान्तरम्
 अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥
 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।

 अद्रि (पुं) - पर्वतः 2.3.1.2
 अद्रि (पुं) - सूर्यः 3.3.164.1
अद्रि (पुं) == सूर्यः

अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ 
नानार्थवर्गः 3.3.164.1.1

पर्यायपदानि
 तरुशैलौ शिखरिणौ शिखिनौ वह्निबर्हिणौ॥
 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
 विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्।
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 मन्त्री सहायः सचिवौ पतिशाखिनरा धवाः।

 नग (पुं)
 अग (पुं)
 शिखरिन् (पुं)
 अद्रि (पुं)
 विष्टर (पुं)
 धव (पुं)
अर्थान्तरम्
 अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः॥
 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।

 अद्रि (पुं) - पर्वतः 2.3.1.2
 अद्रि (पुं) - सूर्यः 3.3.164.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue