अमरकोषसम्पद्

         

पीलु (पुं) == हस्तिः

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः 
नानार्थवर्गः 3.3.194.1.1

पर्यायपदानि
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 गज (पुं)
 करेणु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।

 पीलु (पुं) - पीलुः 2.4.28.2
 पीलु (पुं) - बाणः 3.3.194.1
 पीलु (पुं) - पुष्पम् 3.3.194.1
पीलु (पुं) == बाणः

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः 
नानार्थवर्गः 3.3.194.1.1

पर्यायपदानि
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 गज (पुं)
 करेणु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।

 पीलु (पुं) - पीलुः 2.4.28.2
 पीलु (पुं) - बाणः 3.3.194.1
 पीलु (पुं) - पुष्पम् 3.3.194.1
पीलु (पुं) == पुष्पम्

द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः 
नानार्थवर्गः 3.3.194.1.1

पर्यायपदानि
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।
 गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च॥
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 गज (पुं)
 करेणु (पुं)
 पीलु (पुं)
अर्थान्तरम्
 पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे॥
 द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः।

 पीलु (पुं) - पीलुः 2.4.28.2
 पीलु (पुं) - बाणः 3.3.194.1
 पीलु (पुं) - पुष्पम् 3.3.194.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue