अमरकोषसम्पद्

         

अवि (स्त्री) == पर्वतः

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः 
नानार्थवर्गः 3.3.207.2.1

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 अवि (स्त्री) - रजस्वला 2.6.20.2
 अवि (स्त्री) - मेषः 3.3.207.2
 अवि (स्त्री) - सूर्यः 3.3.207.2
अवि (स्त्री) == मेषः

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः 
नानार्थवर्गः 3.3.207.2.1

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 अवि (स्त्री) - रजस्वला 2.6.20.2
 अवि (स्त्री) - मेषः 3.3.207.2
 अवि (स्त्री) - सूर्यः 3.3.207.2
अवि (स्त्री) == सूर्यः

अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः 
नानार्थवर्गः 3.3.207.2.1

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 स्त्रीधर्मिण्यविरात्रेयी मलिनी पुष्पवत्यपि॥
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥

 अवि (स्त्री) - रजस्वला 2.6.20.2
 अवि (स्त्री) - मेषः 3.3.207.2
 अवि (स्त्री) - सूर्यः 3.3.207.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue