अमरकोषसम्पद्

         

बालिश (पुं) == शिशुः

प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः 
नानार्थवर्गः 3.3.218.2.2

पर्यायपदानि
 कुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च॥
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।
 प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥
 भ्रूणोऽर्भके स्त्रैणगर्भे बाणो बलिसुते शरे॥
 दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यादिविनश्वरे॥

 भ्रूण (पुं)
 अनुबन्ध (पुं)
 गर्भ (पुं)
 बाल (पुं)
 बालिश (पुं)
अर्थान्तरम्
 अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः।

 बालिश (वि) - मूर्खः 3.1.48.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue