अमरकोषसम्पद्

         


Search amarakosha: जन्य. Page 1

1 जन्य (पुं)

सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये
ब्रह्मवर्गः 2.7.58.1.2
अर्थः - वरपक्षीयः


2 जन्य (पुं)

युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्
क्षत्रियवर्गः 2.8.103.2.3
अर्थः - युद्धम्


3 जन्य (वि)

जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च
नानार्थवर्गः 3.3.159.2.1
अर्थः - जनवादः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue