अमरकोषसम्पद्

         


Search amarakosha: पटु. Page 1

1 पटु (पुं)

सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः
वनौषधिवर्गः 2.4.155.1.5
अर्थः - पटोलः


2 पटु (पुं)

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च
शूद्रवर्गः 2.10.19.1.4
अर्थः - चतुरः


3 पटु (वि)

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च
नानार्थवर्गः 3.3.40.1.1
अर्थः - अमन्दः


4 पटु (वि)

पटुर्द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च
नानार्थवर्गः 3.3.40.1.1
अर्थः - औषधम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue