अमरकोषसम्पद्

         


Search amarakosha: पिशुन. Page 1

1 पिशुन (नपुं)

रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्
मनुष्यवर्गः 2.6.124.2.3
अर्थः - कुङ्कुमम्


2 पिशुन (वि)

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः
विशेष्यनिघ्नवर्गः 3.1.47.1.3
अर्थः - परस्परभेदनशीलः


3 पिशुन (वि)

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ
नानार्थवर्गः 3.3.127.2.2
अर्थः - खलः


4 पिशुन (वि)

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ
नानार्थवर्गः 3.3.127.2.2
अर्थः - सूचकः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue