अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.46

स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे
चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते

पिच्छिल (वि) = मण्डयुक्तदध्यादिः. 2.9.46.1.1

विजिल (वि) = मण्डयुक्तदध्यादिः. 2.9.46.1.2

सम्मृष्ट (वि) = केशकीटाद्यपनीयशोधितोन्नः. 2.9.46.1.3

शोधित (वि) = केशकीटाद्यपनीयशोधितोन्नः. 2.9.46.1.4

चिक्कण (वि) = स्निग्धम्. 2.9.46.2.1

मसृण (वि) = स्निग्धम्. 2.9.46.2.2

स्निग्ध (वि) = स्निग्धम्. 2.9.46.2.3

भावित (वि) = ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः. 2.9.46.2.4

वासित (वि) = ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः. 2.9.46.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue