अमरकोषसम्पद्

         


Search amarakosha: वृष. Page 1

1 वृष (पुं)

राशीनामुदयो लग्नं ते तु मेषवृषादयः
दिग्वर्गः 1.3.27.2.3
अर्थः - राशिः
zodiac sign


2 वृष (पुं)

स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
कालवर्गः 1.4.24.1.5
अर्थः - धर्मः
Dharma


3 वृष (पुं)

वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः
वनौषधिवर्गः 2.4.103.2.1
अर्थः - वाशा


4 वृष (पुं)

भारद्वाजी तु सा वन्या शृङ्गी तु ऋषभो वृषः
वनौषधिवर्गः 2.4.116.2.4
अर्थः - ऋषभाख्यौषधिः


5 वृष (पुं)

उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः
वैश्यवर्गः 2.9.59.2.6
अर्थः - वृषभः


6 वृष (पुं)

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः
नानार्थवर्गः 3.3.221.2.1
अर्थः - मूषकः


7 वृष (पुं)

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः
नानार्थवर्गः 3.3.221.2.1
अर्थः - श्रेष्ठः


8 वृष (पुं)

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः
नानार्थवर्गः 3.3.221.2.1
अर्थः - सुकृतः


9 वृष (पुं)

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः
नानार्थवर्गः 3.3.221.2.1
अर्थः - शुक्रलः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue