अमरकोषसम्पद्

         

मधु (पुं) == पुष्पमधुः

मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् 
वैश्यवर्गः 2.9.107.2.1

पर्यायपदानि
 मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम्॥

 मधु (पुं)
 क्षौद्र (नपुं)
 माक्षिक (नपुं)
अर्थान्तरम्
 स्यात्तपस्यः फाल्गुनिकः स्याच्चैत्रे चैत्रिको मधुः॥
 मध्वासवो माधवको मधु माध्वीकमद्वयोः।
 मधु मद्ये पुष्परसे क्षौद्रेऽप्यन्धं तमस्यपि।

 मधु (पुं) - चैत्रमासः 1.4.15.2
 मधु (नपुं) - मधुकपुष्पकृतमद्यम् 2.10.41.1
 मधु (पुं) - सुरा 3.3.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue