अमरकोषसम्पद्

         

सुरभि (स्त्री) == गौः

क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम् 
नानार्थवर्गः 3.3.137.1.2

पर्यायपदानि
 क्षत्रियेऽपि च नाभिर्ना सुरभिर्गवि च स्त्रियाम्।
 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥
 सर्प मांसात्पशू व्याडौ गोभूवाचस्त्विडा इलाः॥

 इडा (स्त्री)
 इला (स्त्री)
 सुरभि (स्त्री)
 बहुला (स्त्री)
अर्थान्तरम्
 वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥
 समाकर्षी तु निर्हारी सुरभिर्घ्राणतर्पणः।

 सुरभि (पुं) - चैत्रवैशाखाभ्यां निष्पन्नः ऋतुः 1.4.18.2
 सुरभि (पुं) - इष्टगन्धः 1.5.11.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue