अमरकोषसम्पद्
amara
other koshas
shabda rupavali
apte etc
sambhashana sandesha
digital corpus
SARIT
Pandanus
अस्र (नपुं) == रक्तम्
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्
मनुष्यवर्गः 2.6.64.1.4
पर्यायपदानि
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।
रुधिर (नपुं)
असृज् (नपुं)
लोहित (नपुं)
अस्र (नपुं)
रक्त (नपुं)
क्षतज (नपुं)
शोणित (नपुं)
अर्थान्तरम्
किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः।
दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥
प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।
अस्र (नपुं) - किरणः 1.3.33.1
अस्र (नपुं) - अश्रुः 2.6.93.2
अस्र (पुं) - केशः 3.3.165.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue