अमरकोषसम्पद्

         

घन (नपुं) == कांस्यतालादिवाद्यम्

वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् 
नाट्यवर्गः 1.7.4.2.2

पर्यायपदानि
 वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्॥

 घन (नपुं)
अर्थान्तरम्
 घनजीमूतमुदिरजलमुग्धूमयोनयः॥
 विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।
 द्रुघणो मुद्गरघनौ स्यादीली करवालिका।
 घनं निरन्तरं सान्द्रं पेलवं विरलं तनु।
 घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥

 घन (पुं) - मेघः 1.3.7.2
 घन (नपुं) - मध्यसमयनृत्यगीतवाद्यम् 1.7.9.1
 घन (पुं) - मुद्गरः 2.8.91.1
 घन (पुं) - निबिडम् 3.1.66.1
 घन (पुं) - कठिनगुणः 3.3.111.1
 घन (वि) - कठिनम् 3.3.111.1
 घन (वि) - निरन्तरम् 3.3.111.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue