अमरकोषसम्पद्

         

हरि (पुं) == विष्णुः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == सूर्यः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == चन्द्रः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == वायुः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == यमः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == इन्द्रः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == किरणः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == अश्वः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == शुकः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == वानरः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (पुं) == मण्डूकः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
हरि (वि) == कपिलवर्णः

शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु 
नानार्थवर्गः 3.3.175.2.1

पर्यायपदानि
 गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी।
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥
 अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥
 विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ।

 अज (पुं)
 अजित (पुं)
 अव्यक्त (पुं)
 वृषाकपि (पुं)
 बभ्रु (पुं)
 हरि (पुं)
 वेधस् (पुं)
अर्थान्तरम्
 कुम्भीनसः फणधरो हरिर्भोगधरस्तथा।
 सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 हरि (पुं) - सर्पः 1.8.8.4
 हरि (पुं) - सिंहः 2.5.1.1
 हरि (पुं) - सूर्यः 3.3.175.2
 हरि (पुं) - चन्द्रः 3.3.175.2
 हरि (पुं) - वायुः 3.3.175.2
 हरि (पुं) - यमः 3.3.175.2
 हरि (पुं) - इन्द्रः 3.3.175.2
 हरि (पुं) - किरणः 3.3.175.2
 हरि (पुं) - अश्वः 3.3.175.2
 हरि (पुं) - शुकः 3.3.175.2
 हरि (पुं) - वानरः 3.3.175.2
 हरि (पुं) - मण्डूकः 3.3.175.2
 हरि (वि) - कपिलवर्णः 3.3.175.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue