अमरकोषसम्पद्

         

पुर (पुं) == मूलनगरादन्यनगरम्

स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् 
पुरवर्गः 2.2.1.2.4

पर्यायपदानि
 स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
 तच्छाखानगरं वेशो वेश्याजनसमाश्रयः।

 पुर (पुं)
 शाखानगर (नपुं)
अर्थान्तरम्
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

 पुर (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 पुर (नपुं) - गृहम् 3.3.184.1
 पुर (नपुं) - नगरम् 3.3.184.1
 पुर (अव्य) - अग्रे 3.4.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue