अमरकोषसम्पद्

         

हि (अव्य) == अवधारणम्

अहहेत्यद्भुते खेदे हि हेताववधारणे 
नानार्थवर्गः 3.3.258.1.2

पर्यायपदानि
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 अहहेत्यद्भुते खेदे हि हेताववधारणे।

 मात्र (नपुं)
 तु (अव्य)
 यावत् तावत् (अव्य)
 ननु (अव्य)
 हि (अव्य)
अर्थान्तरम्
 अहहेत्यद्भुते खेदे हि हेताववधारणे।
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 हि (अव्य) - कारणम् 3.3.258.1
 हि (अव्य) - पादपूरणम् 3.4.5.2
हि (अव्य) == कारणम्

अहहेत्यद्भुते खेदे हि हेताववधारणे 
नानार्थवर्गः 3.3.258.1.2

पर्यायपदानि
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥
 स्वित्प्रश्ने च वितर्के च तु स्याद्भेदेऽवधारणे।
 यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे॥
 प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु॥
 अहहेत्यद्भुते खेदे हि हेताववधारणे।

 मात्र (नपुं)
 तु (अव्य)
 यावत् तावत् (अव्य)
 ननु (अव्य)
 हि (अव्य)
अर्थान्तरम्
 अहहेत्यद्भुते खेदे हि हेताववधारणे।
 तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

 हि (अव्य) - कारणम् 3.3.258.1
 हि (अव्य) - पादपूरणम् 3.4.5.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue